Skip to content

दृश्य अन्वेषणानि

मम दृश्ययन्त्रेण दृष्टं जगत् प्रविशतु। अहम् Phil Gear अस्मि, अहम् च वास्तविक क्षणान् सुन्दराणि विवरणानि च ग्रहीतुं विश्वसिमि यानि प्रायः अलक्षितानि भवन्ति। आगच्छतु, आवां तव कथां वदाव।

मम गाथां अन्विष्यतु
insert_chart

145

साइट आगमनम्

history

2015

स्थापितः

photo_library

185

कुल चित्राणि

छायाचित्रणे रचनायां (Composition) नैपुण्यम्

रचनायाः नियमानाम् अवगमनं भवतां प्रतिमासु नाटकीयत्वेन सुधारं कर्तुं शक्नोती। 'तृतीयांश-नियमः', अग्रणी-रेखाः, सममितिः इत्यादीनां विषयं जानन्तु।

चिन्तनं पठतु

अपर्चर, शटर-गतिः, तथा च ISO इत्येतेषां अवगमनम्

अनावृत्ति-त्रिकोणस्य (Exposure Triangle) अन्तः प्रविशन्तु तथा च जानन्तु यत् भवतां छायाचित्राणां दीप्तिं रूपं च नियन्त्रयितुं अपर्चर, शटर-गतिः, तथा च ISO कथं मिलित्वा कार्यं कुर्वन्ति।

चिन्तनं पठतु

Working with Phil was a fantastic experience. Very professional and the results exceeded our expectations.

- Emily Jones

अतिथिपुस्तिकायां हस्ताक्षरं कुरुत

"एकं नेत्रं पश्यति, अपरं अनुभवति। - पॉल क्ली" - Paul Klee

किं तव मनसि काचित् दृष्टिः परियोजना वा अस्ति?

आवां संलापः आरभताम्